Mahogratārāṣṭakastotram

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

महोग्रताराष्टकस्तोत्रम्

mahogratārāṣṭakastotram


mātarnīlasarasvati praṇamatāṃ saubhāgyasampatprade

pratyālīḍhapadasthite śavahṛdi smerānanāmbhoruhe |

phullendīvaralocanatrayayute kartīkapālotpale

khaḍgaṃ cādadhatī tvameva śaraṇaṃ tvāmīśvarīmāśraye || 1 ||


vācāmīśvari bhaktakalpalatike sarvārthasiddhīśvari

sadyaḥ prākṛtagadyapadyaracanāsarvārthasiddhiprade |

nīlendīvaralocanatrayayute kāruṇyavārāṃnidhe

saubhāgyāmṛtavarṣaṇena kṛpayā siñca tvamasmādṛśam || 2 ||



kharve garvasamahapūritatano sarpādibhūṣojjvale

vyāghratvakparivītasundarakaṭivyādhūtaghaṇṭāṅkite |

sadyaḥkṛttagaladrajaḥparilasanmuṇḍadvayīmūrdhaja-

granthiśreṇinṛmuṇḍadāmalalite bhīme bhayaṃ nāśaya || 3 ||



māyānaṅgavikārarūpalalanābindvardhacandrātmike

huṃphaṭkāramayi tvameva śaraṇaṃ mantrātmike mādṛśaḥ |

mūrtiste janani tridhāmaghaṭitā sthūlātisūkṣmā parā

vedanāṃ nahi gocarā kathamapi prāptāṃ nu tāmāśraye || 4 ||



tvatpādāmbujasevayā sukṛtino gacchanti sāyujyatāṃ

tasya śrīparameśvarī trinayanabrahmādisaumyātmanaḥ |

saṃsārāmbudhimajjane paṭutanūn devendramukhyān surān

mātastvatpadasevane hi vimukhān ko mandadhīḥ sevate || 5 ||



mātastvatpadapaṅkajadvayarajomudrāṅkakoṭīriṇa-

ste devāsurasaṃgare vijayino niḥśaṅkamaṅke gatāḥ |

devo'haṃ bhuvane na me sama iti sparddhāṃ vahantaḥ pare

tattulyā niyataṃ tathā ciramamī nāśaṃ vrajanti svayam || 6 ||



tvannāmasmaraṇāt palāyanaparā draṣṭuṃ ca śaktā na te

bhūtapretapiśācarākṣasagaṇā yakṣāśca nāgādhipāḥ |

daityā dānavapuṅgavāśca khacarā vyāghrādikā jantavo

ḍākinyaḥ kupitāntakāśca manujā mātaḥ kṣaṇaṃ bhūtale || 7 ||



lakṣmīḥ siddhagaṇāśca pādukamukhāḥ siddhāstathā vāriṇāṃ

stambhaścāpi raṇāṅgaṇe gajaghaṭāstambhastathā mohanam |

mātastvatpadasevayā khalu nṛṇāṃ siddhyanti te te guṇāḥ

kāntiḥ kāntatarā bhavecca mahatī mūḍho'pi vācaspatiḥ || 8 ||



tārāṣṭakamidaṃ ramyaṃ bhaktimān yaḥ paṭhennaraḥ |

prātarmadhyāhnakāle ca sāyāhne niyataḥ śuciḥ || 9 ||



labhate kavitāṃ divyāṃ sarvaśāstrārthavid bhavet |

lakṣmīmanaśvarāṃ prāpya bhuktvā bhogān yathepsitān || 10 ||



kīrti kāntiṃ ca nairujyaṃ sarveṣāṃ priyatāṃ vrajet |

vikhyātiṃ caiva lokeṣu prāpyānte mokṣamāpnuyāt || 11 ||



śrīmahogratārāṣṭakastotraṃ samāptam |